Original

तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः ।धर्म एको मनुष्याणां सहायः पारलौकिकः ॥ १५ ॥

Segmented

तस्मात् न्याय-आगतैः अर्थैः धर्मम् सेवेत पण्डितः धर्म एको मनुष्याणाम् सहायः पारलौकिकः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
न्याय न्याय pos=n,comp=y
आगतैः आगम् pos=va,g=m,c=3,n=p,f=part
अर्थैः अर्थ pos=n,g=m,c=3,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
सहायः सहाय pos=n,g=m,c=1,n=s
पारलौकिकः पारलौकिक pos=a,g=m,c=1,n=s