Original

तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः ।प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् ।तथैवाधर्मसंयुक्तो नरकायोपपद्यते ॥ १४ ॥

Segmented

तस्माद् धर्मः सहाय-अर्थे सेवितव्यः सदा नृभिः प्राणी धर्म-समायुक्तः गच्छते स्वः गतिम् पराम् तथा एव अधर्म-संयुक्तः नरकाय उपपद्यते

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सहाय सहाय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सेवितव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
सदा सदा pos=i
नृभिः नृ pos=n,g=m,c=3,n=p
प्राणी प्राणिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
गच्छते गम् pos=v,p=3,n=s,l=lat
स्वः स्वर् pos=i
गतिम् गति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अधर्म अधर्म pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
नरकाय नरक pos=n,g=m,c=4,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat