Original

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः ।तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ॥ १३ ॥

Segmented

मृतम् शरीरम् उत्सृज्य काष्ठ-लोष्ट-समम् जनाः मुहूर्तम् उपतिष्ठन्ति ततो यान्ति पराच्-मुखाः तैः तत् शरीरम् उत्सृष्टम् धर्म एको ऽनुगच्छति

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=n,c=2,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
काष्ठ काष्ठ pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
ततो ततस् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
पराच् पराञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
उत्सृष्टम् उत्सृज् pos=va,g=n,c=2,n=s,f=part
धर्म धर्म pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat