Original

असहायः पिता माता तथा भ्राता सुतो गुरुः ।ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ १२ ॥

Segmented

असहायः पिता माता तथा भ्राता सुतो गुरुः ज्ञाति-सम्बन्धि-वर्गः च मित्र-वर्गः तथा एव च

Analysis

Word Lemma Parse
असहायः असहाय pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
तथा तथा pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सुतो सुत pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
pos=i
मित्र मित्र pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i