Original

मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् ।एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ ११३ ॥

Segmented

मया अपि तव कार्त्स्न्येन यथावद् अनुवर्णितम् एतत् श्रुत्वा महा-राज धर्मे कुरु मनः सदा

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
यथावद् यथावत् pos=i
अनुवर्णितम् अनुवर्णय् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मनः मनस् pos=n,g=n,c=2,n=s
सदा सदा pos=i