Original

परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः ।एतद्वै लेशमात्रेण कथितं ते मयानघ ।अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ॥ १११ ॥

Segmented

पर-स्व-हरणे दोषाः सर्व एव प्रकीर्तिताः एतद् वै लेश-मात्रेण कथितम् ते मया अनघ अपरस्मिन् कथा-योगे भूयः श्रोष्यसि भारत

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
हरणे हरण pos=n,g=n,c=7,n=s
दोषाः दोष pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
लेश लेश pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
अपरस्मिन् अपर pos=n,g=m,c=7,n=s
कथा कथा pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
भूयः भूयस् pos=i
श्रोष्यसि श्रु pos=v,p=2,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s