Original

वर्जयन्ति च पापानि जन्मप्रभृति ये नराः ।अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ १०९ ॥

Segmented

वर्जयन्ति च पापानि जन्म-प्रभृति ये नराः अरोगा रूपवत् ते धनिनः च भवन्ति उत

Analysis

Word Lemma Parse
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
pos=i
पापानि पाप pos=n,g=n,c=2,n=p
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
अरोगा अरोग pos=a,g=m,c=1,n=p
रूपवत् रूपवत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धनिनः धनिन् pos=a,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i