Original

ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ।सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ॥ १०७ ॥

Segmented

ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा सुख-दुःख-समायुक्ताः व्याधिताः ते भवन्ति उत

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पापानि पाप pos=n,g=n,c=8,n=p
नराः नर pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
निरस्यन्ति निरस् pos=v,p=3,n=p,l=lat
व्रतैः व्रत pos=n,g=n,c=3,n=p
सदा सदा pos=i
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
व्याधिताः व्याधित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i