Original

पापानि तु नरः कृत्वा तिर्यग्जायति भारत ।न चात्मनः प्रमाणं ते धर्मं जानन्ति किंचन ॥ १०६ ॥

Segmented

पापानि तु नरः कृत्वा तिर्यग् जायति भारत न च आत्मनः प्रमाणम् ते धर्मम् जानन्ति किंचन

Analysis

Word Lemma Parse
पापानि पाप pos=n,g=n,c=2,n=p
तु तु pos=i
नरः नर pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
जायति जन् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s