Original

हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ॥ १०० ॥

Segmented

हृत्वा तु काञ्चनम् भाण्डम् कृमि-योन्याम् प्रजायते क्रौञ्चः कार्पासिकम् हृत्वा मृतो जायति मानवः

Analysis

Word Lemma Parse
हृत्वा हृ pos=vi
तु तु pos=i
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
कृमि कृमि pos=n,comp=y
योन्याम् योनि pos=n,g=f,c=7,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
क्रौञ्चः क्रौञ्च pos=n,g=m,c=1,n=s
कार्पासिकम् कार्पासिक pos=a,g=n,c=2,n=s
हृत्वा हृ pos=vi
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जायति जन् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s