Original

मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ॥ १० ॥

Segmented

मृतम् शरीरम् उत्सृज्य काष्ठ-लोष्ट-समम् जनाः गच्छन्ति अमुत्र लोकम् वै क एनम् अनुगच्छति

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=n,c=2,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
काष्ठ काष्ठ pos=n,comp=y
लोष्ट लोष्ट pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अमुत्र अमुत्र pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
वै वै pos=i
pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat