Original

नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते ।स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः ॥ ९ ॥

Segmented

न उदक-क्लिन्न-गात्रः तु स्नात इति अभिधीयते स स्नातो यो दम-स्नातः स बाह्य-अभ्यन्तरः शुचिः

Analysis

Word Lemma Parse
pos=i
उदक उदक pos=n,comp=y
क्लिन्न क्लिद् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
तु तु pos=i
स्नात स्ना pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
स्नातो स्ना pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
दम दम pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
pos=i
बाह्य बाह्य pos=a,comp=y
अभ्यन्तरः अभ्यन्तर pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s