Original

सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः ।शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते ॥ ८ ॥

Segmented

सर्व-त्यागेषु अभिरताः सर्वज्ञाः सर्व-दर्शिनः शौचेन वृत्-शौच-अर्थाः ते तीर्थाः शुचयः च ते

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
त्यागेषु त्याग pos=n,g=m,c=7,n=p
अभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
सर्वज्ञाः सर्वज्ञ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
शौचेन शौच pos=n,g=n,c=3,n=s
वृत् वृत् pos=va,comp=y,f=part
शौच शौच pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तीर्थाः तीर्थ pos=n,g=m,c=1,n=p
शुचयः शुचि pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p