Original

रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः ।शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः ॥ ७ ॥

Segmented

रजः तमः सत्त्वम् अथो येषाम् निर्धौतम् आत्मनः शौच-अशौचे न ते सक्ताः स्व-कार्य-परिमार्गिन्

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
अथो अथो pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
निर्धौतम् निर्धौत pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शौच शौच pos=n,comp=y
अशौचे अशौच pos=n,g=n,c=7,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
कार्य कार्य pos=n,comp=y
परिमार्गिन् परिमार्गिन् pos=a,g=m,c=1,n=p