Original

तत्त्ववित्त्वनहंबुद्धिस्तीर्थं परममुच्यते ।शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ॥ ६ ॥

Segmented

तत्त्व-विद् तु अन् अहम्बुद्धि तीर्थम् परमम् उच्यते शौच-लक्षणम् एतत् ते सर्वत्र एव अन्ववेक्षणम्

Analysis

Word Lemma Parse
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तु तु pos=i
अन् अन् pos=i
अहम्बुद्धि अहम्बुद्धि pos=n,g=m,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
शौच शौच pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वत्र सर्वत्र pos=i
एव एव pos=i
अन्ववेक्षणम् अन्ववेक्षण pos=n,g=n,c=1,n=s