Original

निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः ।शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ॥ ५ ॥

Segmented

निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः शुचयः तीर्थ-भूताः ते ये भैक्षम् उपभुञ्जते

Analysis

Word Lemma Parse
निर्ममा निर्मम pos=a,g=m,c=1,n=p
निरहंकारा निरहंकार pos=a,g=m,c=1,n=p
निर्द्वंद्वा निर्द्वंद्व pos=a,g=m,c=1,n=p
निष्परिग्रहाः निष्परिग्रह pos=a,g=m,c=1,n=p
शुचयः शुचि pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat