Original

तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् ।अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥ ४ ॥

Segmented

तीर्थ-शौचम् अनर्थिन्-त्व-मार्दवम् सत्यम् आर्जवम् अहिंसा सर्व-भूतानाम् आनृशंस्यम् दमः शमः

Analysis

Word Lemma Parse
तीर्थ तीर्थ pos=n,comp=y
शौचम् शौच pos=n,g=n,c=1,n=s
अनर्थिन् अनर्थिन् pos=a,comp=y
त्व त्व pos=n,comp=y
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s