Original

अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे ।स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ॥ ३ ॥

Segmented

अगाधे विमले शुद्धे सत्य-तोये धृति-ह्रदे स्नातव्यम् मानसे तीर्थे सत्त्वम् आलम्ब्य शाश्वतम्

Analysis

Word Lemma Parse
अगाधे अगाध pos=a,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
शुद्धे शुध् pos=va,g=n,c=7,n=s,f=part
सत्य सत्य pos=n,comp=y
तोये तोय pos=n,g=n,c=7,n=s
धृति धृति pos=n,comp=y
ह्रदे ह्रद pos=n,g=n,c=7,n=s
स्नातव्यम् स्ना pos=va,g=n,c=1,n=s,f=krtya
मानसे मानस pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s