Original

यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता ।नेह साधयते कार्यं समायुक्तस्तु सिध्यति ॥ २० ॥

Segmented

यथा बलम् क्रिया-हीनम् क्रिया वा बल-वर्जिता न इह साधयते कार्यम् समायुक्तः तु सिध्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
बलम् बल pos=n,g=n,c=1,n=s
क्रिया क्रिया pos=n,comp=y
हीनम् हा pos=va,g=n,c=1,n=s,f=part
क्रिया क्रिया pos=n,g=f,c=1,n=s
वा वा pos=i
बल बल pos=n,comp=y
वर्जिता वर्जय् pos=va,g=f,c=1,n=s,f=part
pos=i
इह इह pos=i
साधयते साधय् pos=v,p=3,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat