Original

मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे ।उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् ॥ १९ ॥

Segmented

मनसः च पृथिव्याः च पुण्य-तीर्थाः तथा अपरे उभयोः एव यः स्नातः स सिद्धिम् शीघ्रम् आप्नुयात्

Analysis

Word Lemma Parse
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
तीर्थाः तीर्थ pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
उभयोः उभय pos=a,g=m,c=7,n=d
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin