Original

परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा ।अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा ॥ १८ ॥

Segmented

परिग्रहात् च साधूनाम् पृथिव्याः च एव तेजसा अतीव पुण्याः ते भागाः सलिलस्य च तेजसा

Analysis

Word Lemma Parse
परिग्रहात् परिग्रह pos=n,g=m,c=5,n=s
pos=i
साधूनाम् साधु pos=a,g=m,c=6,n=p
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
अतीव अतीव pos=i
पुण्याः पुण्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भागाः भाग pos=n,g=m,c=1,n=p
सलिलस्य सलिल pos=n,g=n,c=6,n=s
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s