Original

प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् ।धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् ॥ १७ ॥

Segmented

प्रार्थनात् च एव तीर्थस्य स्नानात् च पितृ-तर्पणात् धुनन्ति पापम् तीर्थेषु पूता यान्ति दिवम् सुखम्

Analysis

Word Lemma Parse
प्रार्थनात् प्रार्थन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
तीर्थस्य तीर्थ pos=n,g=n,c=6,n=s
स्नानात् स्नान pos=n,g=n,c=5,n=s
pos=i
पितृ पितृ pos=n,comp=y
तर्पणात् तर्पण pos=n,g=n,c=5,n=s
धुनन्ति धू pos=v,p=3,n=p,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
पूता पू pos=va,g=m,c=1,n=p,f=part
यान्ति या pos=v,p=3,n=p,l=lat
दिवम् दिव् pos=n,g=,c=2,n=s
सुखम् सुखम् pos=i