Original

शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत ।पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥ १५ ॥

Segmented

शरीर-स्थानि तीर्थानि प्रोक्तानि एतानि भारत पृथिव्याम् यानि तीर्थानि पुण्यानि शृणु तानि अपि

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
स्थानि स्थ pos=a,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
प्रोक्तानि प्रवच् pos=va,g=n,c=1,n=p,f=part
एतानि एतद् pos=n,g=n,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
तानि तद् pos=n,g=n,c=2,n=p
अपि अपि pos=i