Original

समारोपितशौचस्तु नित्यं भावसमन्वितः ।केवलं गुणसंपन्नः शुचिरेव नरः सदा ॥ १४ ॥

Segmented

समारोपित-शौचः तु नित्यम् भाव-समन्वितः केवलम् गुण-सम्पन्नः शुचिः एव नरः सदा

Analysis

Word Lemma Parse
समारोपित समारोपय् pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
तु तु pos=i
नित्यम् नित्यम् pos=i
भाव भाव pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
केवलम् केवलम् pos=i
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
एव एव pos=i
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i