Original

वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् ।ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ॥ १२ ॥

Segmented

वृत्त-शौचम् मनः-शौचम् तीर्थ-शौचम् परम् हितम् ज्ञान-उत्पन्नम् च यत् शौचम् तत् शौचम् परमम् मतम्

Analysis

Word Lemma Parse
वृत्त वृत्त pos=n,comp=y
शौचम् शौच pos=n,g=n,c=1,n=s
मनः मनस् pos=n,comp=y
शौचम् शौच pos=n,g=n,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
शौचम् शौच pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
उत्पन्नम् उत्पद् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part