Original

प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः ।तथा निष्किंचनत्वं च मनसश्च प्रसन्नता ॥ ११ ॥

Segmented

प्रज्ञानम् शौचम् एव इह शरीरस्य विशेषतः तथा निष्किंचन-त्वम् च मनसः च प्रसन्न-ता

Analysis

Word Lemma Parse
प्रज्ञानम् प्रज्ञान pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
एव एव pos=i
इह इह pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
विशेषतः विशेषतः pos=i
तथा तथा pos=i
निष्किंचन निष्किंचन pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s