Original

अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः ।शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥ १० ॥

Segmented

अतीतेषु अनपेक्षाः ये प्राप्तेषु अर्थेषु निर्ममाः शौचम् एव परम् तेषाम् येषाम् न उत्पद्यते स्पृहा

Analysis

Word Lemma Parse
अतीतेषु अती pos=va,g=m,c=7,n=p,f=part
अनपेक्षाः अनपेक्ष pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
प्राप्तेषु प्राप् pos=va,g=m,c=7,n=p,f=part
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
निर्ममाः निर्मम pos=a,g=m,c=1,n=p
शौचम् शौच pos=n,g=n,c=1,n=s
एव एव pos=i
परम् पर pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
स्पृहा स्पृहा pos=n,g=f,c=1,n=s