Original

दशैकरात्रान्दश पञ्चरात्रानेकादशैकादशकान्क्रतूंश्च ।ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् ॥ ९ ॥

Segmented

दश-एक-रात्रान् दश पञ्च-रात्रान् एकादश-एकादशकान् क्रतून् च ज्योतिष्टोमानाम् च शतम् यद् इष्टम् फलेन तेन अपि च न आगतः ऽहम्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
एक एक pos=n,comp=y
रात्रान् रात्र pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
रात्रान् रात्र pos=n,g=m,c=2,n=p
एकादश एकादशन् pos=n,comp=y
एकादशकान् एकादशक pos=a,g=m,c=2,n=p
क्रतून् क्रतु pos=n,g=m,c=2,n=p
pos=i
ज्योतिष्टोमानाम् ज्योतिष्टोम pos=n,g=m,c=6,n=p
pos=i
शतम् शत pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
फलेन फल pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s