Original

भगीरथ उवाच ।निःशङ्कमन्नमददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम् ।ब्राह्मं व्रतं नित्यमास्थाय विद्धि न त्वेवाहं तस्य फलादिहागाम् ॥ ८ ॥

Segmented

भगीरथ उवाच निःशङ्कम् अन्नम् अददम् ब्राह्मणेभ्यः शतम् सहस्राणि सदा एव दानम् ब्राह्मम् व्रतम् नित्यम् आस्थाय विद्धि न तु एव अहम् तस्य फलाद् इह अगाम्

Analysis

Word Lemma Parse
भगीरथ भगीरथ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निःशङ्कम् निःशङ्क pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
अददम् दा pos=v,p=1,n=s,l=lun
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
शतम् शत pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सदा सदा pos=i
एव एव pos=i
दानम् दान pos=n,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
आस्थाय आस्था pos=vi
विद्धि विद् pos=v,p=2,n=s,l=lot
pos=i
तु तु pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
फलाद् फल pos=n,g=n,c=5,n=s
इह इह pos=i
अगाम् गा pos=v,p=1,n=s,l=lun