Original

न हि देवा न गन्धर्वा न मनुष्या भगीरथ ।आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥ ७ ॥

Segmented

न हि देवा न गन्धर्वा न मनुष्या भगीरथ आयान्ति अ तप्त-तपस् कथम् वै त्वम् इह आगतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
भगीरथ भगीरथ pos=n,g=m,c=8,n=s
आयान्ति आया pos=v,p=3,n=p,l=lat
pos=i
तप्त तप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
वै वै pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part