Original

अतीत्य सुरलोकं च गवां लोकं च भारत ।ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ॥ ५ ॥

Segmented

अतीत्य सुर-लोकम् च गवाम् लोकम् च भारत ऋषि-लोकम् च सो ऽगच्छद् भगीरथ इति श्रुतिः

Analysis

Word Lemma Parse
अतीत्य अती pos=vi
सुर सुर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गवाम् गो pos=n,g=,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
ऋषि ऋषि pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
भगीरथ भगीरथ pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s