Original

भीष्म उवाच ।इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् ।पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥ ४२ ॥

Segmented

भीष्म उवाच इति उक्तम् तम् ब्रह्मा राजानम् स्म भगीरथम् पूजयामास पूजा-अर्हम् विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
स्म स्म pos=i
भगीरथम् भगीरथ pos=n,g=m,c=2,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
पूजा पूजा pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s