Original

कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत् ।तपो हि नान्यच्चानशनान्मतं मे नमोऽस्तु ते देववर प्रसीद ॥ ४१ ॥

Segmented

कामम् यथावद् विहितम् विधात्रा पृष्टेन वाच्यम् तु मया यथावत् तपो हि न अन्यत् च अनशनात् मतम् मे नमो ऽस्तु ते देव-वर प्रसीद

Analysis

Word Lemma Parse
कामम् कामम् pos=i
यथावद् यथावत् pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
यथावत् यथावत् pos=i
तपो तपस् pos=n,g=n,c=1,n=s
हि हि pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
अनशनात् अनशन pos=n,g=n,c=5,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
वर वर pos=n,g=m,c=8,n=s
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot