Original

प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो ।इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥ ४० ॥

Segmented

प्रीतेन उक्तवान् सहस्रेण ब्राह्मणानाम् अहम् प्रभो इमम् लोकम् अनुप्राप्तो मा भूत् ते ऽत्र विचारणा

Analysis

Word Lemma Parse
प्रीतेन प्री pos=va,g=n,c=3,n=s,f=part
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
विचारणा विचारणा pos=n,g=f,c=1,n=s