Original

ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते ।सहस्रमृषयश्चासन्ये वै तत्र समागताः ।उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥ ३९ ॥

Segmented

ततो मे ब्राह्मणाः तुष्टाः तस्मिन् कर्मणि साधिते सहस्रम् ऋषयः च आसन् ये वै तत्र समागताः उक्तवान् तैः अस्मि गच्छ त्वम् ब्रह्म-लोकम् इति प्रभो

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
साधिते साधय् pos=va,g=n,c=7,n=s,f=part
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
तत्र तत्र pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
अस्मि अस् pos=v,p=1,n=s,l=lat
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s