Original

इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत् ।जाज्वल्यमानमुशनस्तेजसेह तत्साधयामास महं वरेण्यम् ॥ ३८ ॥

Segmented

इन्द्रेण गुह्यम् निहितम् वै गुहायाम् यद् भार्गवः तपसा इह अभ्यविन्दत् जाज्वल्यमानम् उशनस् तेजसा इह तत् साधयामास महम् वरेण्यम्

Analysis

Word Lemma Parse
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
निहितम् निधा pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
गुहायाम् गुहा pos=n,g=f,c=7,n=s
यद् यद् pos=n,g=n,c=2,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
इह इह pos=i
अभ्यविन्दत् अभिविद् pos=v,p=3,n=s,l=lan
जाज्वल्यमानम् जाज्वल् pos=va,g=m,c=2,n=s,f=part
उशनस् उशनस् pos=n,g=m,c=8,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
इह इह pos=i
तत् तद् pos=n,g=n,c=2,n=s
साधयामास साधय् pos=v,p=3,n=s,l=lit
महम् मह pos=n,g=m,c=2,n=s
वरेण्यम् वरेण्य pos=a,g=m,c=2,n=s