Original

सरय्वां बाहुदायां च गङ्गायामथ नैमिषे ।गवां शतानामयुतमददं न च तेन वै ॥ ३७ ॥

Segmented

सरय्वाम् बाहुदायाम् च गङ्गायाम् अथ नैमिषे गवाम् शतानाम् अयुतम् अददम् न च तेन वै

Analysis

Word Lemma Parse
सरय्वाम् सरयू pos=n,g=f,c=7,n=s
बाहुदायाम् बाहुदा pos=n,g=f,c=7,n=s
pos=i
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
अथ अथ pos=i
नैमिषे नैमिष pos=n,g=n,c=7,n=s
गवाम् गो pos=n,g=,c=6,n=p
शतानाम् शत pos=n,g=n,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
अददम् दा pos=v,p=1,n=s,l=lun
pos=i
pos=i
तेन तेन pos=i
वै वै pos=i