Original

त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा ।अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ ३५ ॥

Segmented

त्रिंशद् अग्निम् अहम् ब्रह्मन्न् अयजम् यत् च नित्यदा अष्टाभिः सर्वमेधैः च नर-मेधैः च सप्तभिः

Analysis

Word Lemma Parse
त्रिंशद् त्रिंशत् pos=n,g=f,c=1,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अयजम् यज् pos=v,p=1,n=s,l=lan
यत् यद् pos=n,g=n,c=1,n=s
pos=i
नित्यदा नित्यदा pos=i
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
सर्वमेधैः सर्वमेध pos=n,g=m,c=3,n=p
pos=i
नर नर pos=n,comp=y
मेधैः मेध pos=n,g=m,c=3,n=p
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p