Original

पयस्विनीनामथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ ।प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ॥ ३४ ॥

Segmented

पयस्विनीनाम् अथ रोहिणीनाम् तथा एव च अपि अनडुह् लोकनाथ प्रादाम् नित्यम् ब्राह्मणेभ्यः सुर-ईश न इह आगतः तेन फलेन च अहम्

Analysis

Word Lemma Parse
पयस्विनीनाम् पयस्विनी pos=n,g=f,c=6,n=p
अथ अथ pos=i
रोहिणीनाम् रोहिणी pos=n,g=f,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अपि अपि pos=i
अनडुह् अनडुह् pos=n,g=,c=6,n=p
लोकनाथ लोकनाथ pos=n,g=m,c=8,n=s
प्रादाम् प्रदा pos=v,p=1,n=s,l=lun
नित्यम् नित्यम् pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
सुर सुर pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
pos=i
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
फलेन फल pos=n,g=n,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s