Original

तुरायणं हि व्रतमप्रधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान् ।शतं गवामष्ट शतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः ॥ ३३ ॥

Segmented

तुरायणम् हि व्रतम् अप्रधृष्यम् अक्रोधनो ऽकरवम् त्रिंशतो ऽब्दान् शतम् गवाम् अष्ट शतानि च एव दिने दिने हि अददम् ब्राह्मणेभ्यः

Analysis

Word Lemma Parse
तुरायणम् तुरायण pos=n,g=n,c=2,n=s
हि हि pos=i
व्रतम् व्रत pos=n,g=n,c=2,n=s
अप्रधृष्यम् अप्रधृष्य pos=a,g=n,c=2,n=s
अक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
ऽकरवम् कृ pos=v,p=1,n=s,l=lan
त्रिंशतो त्रिंशत् pos=n,g=f,c=2,n=p
ऽब्दान् अब्द pos=n,g=m,c=2,n=p
शतम् शत pos=n,g=m,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
अष्ट अष्टन् pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
दिने दिन pos=n,g=n,c=7,n=s
दिने दिन pos=n,g=n,c=7,n=s
हि हि pos=i
अददम् दा pos=v,p=1,n=s,l=lun
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p