Original

निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चनपादपानाम् ।वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ॥ ३२ ॥

Segmented

निष्क-एक-कण्ठम् अददम् योजन-आयतम् तद् विस्तीर्णम् काञ्चन-पादपानाम् वनम् चूतानाम् रत्न-विभूषितानाम् न च एव तेषाम् आगतो ऽहम् फलेन

Analysis

Word Lemma Parse
निष्क निष्क pos=n,comp=y
एक एक pos=n,comp=y
कण्ठम् कण्ठ pos=n,g=n,c=2,n=s
अददम् दा pos=v,p=1,n=s,l=lun
योजन योजन pos=n,comp=y
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
विस्तीर्णम् विस्तृ pos=va,g=n,c=2,n=s,f=part
काञ्चन काञ्चन pos=n,comp=y
पादपानाम् पादप pos=n,g=m,c=6,n=p
वनम् वन pos=n,g=n,c=2,n=s
चूतानाम् चूत pos=n,g=m,c=6,n=p
रत्न रत्न pos=n,comp=y
विभूषितानाम् विभूषय् pos=va,g=m,c=6,n=p,f=part
pos=i
pos=i
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
फलेन फल pos=n,g=n,c=3,n=s