Original

एकादशाहैरयजं सदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव ।आर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि ॥ ३१ ॥

Segmented

एकादश-अहैः अयजम् स दक्षिणैः द्विस् द्वादश-अहैः अश्वमेधैः च देव आर्कायणैः षोडशभिः च ब्रह्मन् तेषाम् फलेन इह न च आगतः ऽस्मि

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,comp=y
अहैः अह pos=n,g=m,c=3,n=p
अयजम् यज् pos=v,p=1,n=s,l=lan
pos=i
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
द्विस् द्विस् pos=i
द्वादश द्वादशन् pos=n,comp=y
अहैः अह pos=n,g=m,c=3,n=p
अश्वमेधैः अश्वमेध pos=n,g=m,c=3,n=p
pos=i
देव देव pos=n,g=m,c=8,n=s
आर्कायणैः आर्कायण pos=a,g=m,c=3,n=p
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
फलेन फल pos=n,g=n,c=3,n=s
इह इह pos=i
pos=i
pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat