Original

भीष्म उवाच ।तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर ।मतं मम तु कौन्तेय तपो नानशनात्परम् ॥ ३ ॥

Segmented

भीष्म उवाच तपः प्रचक्षते यावत् तावत् लोकाः युधिष्ठिर मतम् मम तु कौन्तेय तपो न अनशनात् परम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
यावत् यावत् pos=i
तावत् तावत् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तपो तपस् pos=n,g=n,c=1,n=s
pos=i
अनशनात् अनशन pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s