Original

हिरण्यरत्ननिचितानददं रत्नपर्वतान् ।धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ॥ २९ ॥

Segmented

हिरण्य-रत्न-निचितान् अददम् रत्न-पर्वतान् धन-धान्य-समृद्धान् च ग्रामान् शत-सहस्रशस्

Analysis

Word Lemma Parse
हिरण्य हिरण्य pos=n,comp=y
रत्न रत्न pos=n,comp=y
निचितान् निचि pos=va,g=m,c=2,n=p,f=part
अददम् दा pos=v,p=1,n=s,l=lun
रत्न रत्न pos=n,comp=y
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
समृद्धान् समृध् pos=va,g=m,c=2,n=p,f=part
pos=i
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i