Original

अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं ब्राह्मणेभ्यः ।एकैकं वै काञ्चनं शृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः ॥ २८ ॥

Segmented

अष्टौ सहस्राणि ककुद्मिनाम् अहम् शुक्ल-ऋषभाणाम् अददम् ब्राह्मणेभ्यः एकैकम् वै काञ्चनम् शृङ्गम् एभ्यः पत्नीः च एषाम् अददम् निष्क-कण्ठ्यः

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
ककुद्मिनाम् ककुद्मिन् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
अददम् दा pos=v,p=1,n=s,l=lun
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
एकैकम् एकैक pos=n,g=n,c=2,n=s
वै वै pos=i
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
एभ्यः इदम् pos=n,g=m,c=5,n=p
पत्नीः पत्नी pos=n,g=f,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अददम् दा pos=v,p=1,n=s,l=lun
निष्क निष्क pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=2,n=p