Original

शम्याक्षेपैरयजं यच्च देवान्सद्यस्कानामयुतैश्चापि यत्तत् ।त्रयोदशद्वादशाहांश्च देव सपौण्डरीकान्न च तेषां फलेन ॥ २७ ॥

Segmented

शम्या-क्षेपैः अयजम् यत् च देवान् सद्यस्कानाम् अयुतैः च अपि यत् तत् त्रयोदश-द्वादश-अहान् च देव स पौण्डरीकान् न च तेषाम् फलेन

Analysis

Word Lemma Parse
शम्या शम्या pos=n,comp=y
क्षेपैः क्षेप pos=n,g=m,c=3,n=p
अयजम् यज् pos=v,p=1,n=s,l=lan
यत् यद् pos=n,g=n,c=2,n=s
pos=i
देवान् देव pos=n,g=m,c=2,n=p
सद्यस्कानाम् सद्यस्क pos=a,g=m,c=6,n=p
अयुतैः अयुत pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्रयोदश त्रयोदशन् pos=a,comp=y
द्वादश द्वादशन् pos=n,comp=y
अहान् अह pos=n,g=m,c=2,n=p
pos=i
देव देव pos=n,g=m,c=8,n=s
pos=i
पौण्डरीकान् पौण्डरीक pos=n,g=m,c=2,n=p
pos=i
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
फलेन फल pos=n,g=n,c=3,n=s