Original

दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् ।मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ।न तेनाप्यहमागच्छं फलेनेह पितामह ॥ २६ ॥

Segmented

दीर्घ-कालम् हिमवति गङ्गायाः च दुरुत्सहाम् मूर्ध्ना धाराम् महादेवः शिरसा याम् अधारयत् न तेन अपि अहम् आगच्छम् फलेन इह पितामह

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
pos=i
दुरुत्सहाम् दुरुत्सह pos=a,g=f,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
धाराम् धारा pos=n,g=f,c=2,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
याम् यद् pos=n,g=f,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
pos=i
तेन तद् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
आगच्छम् आगम् pos=v,p=1,n=s,l=lan
फलेन फल pos=n,g=n,c=3,n=s
इह इह pos=i
पितामह पितामह pos=n,g=m,c=8,n=s