Original

स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते ।दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥ २४ ॥

Segmented

स्रोतः च यावद् गङ्गायाः छन्नम् आसीत् जगत्पते दक्षिणाभिः प्रवृत्ताभिः मम न अगाम् च तद्-कृते

Analysis

Word Lemma Parse
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
pos=i
यावद् यावत् pos=i
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
छन्नम् छद् pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
जगत्पते जगत्पति pos=n,g=m,c=8,n=s
दक्षिणाभिः दक्षिणा pos=n,g=f,c=3,n=p
प्रवृत्ताभिः प्रवृत् pos=va,g=f,c=3,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
pos=i
अगाम् गा pos=v,p=1,n=s,l=lun
pos=i
तद् तद् pos=n,comp=y
कृते कृते pos=i