Original

विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह ।अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥ २३ ॥

Segmented

विजित्य नृपतीन् सर्वान् मखैः इष्ट्वा पितामह अष्टभ्यो राजसूयेभ्यो न च तेन अहम् आगतः

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
नृपतीन् नृपति pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
मखैः मख pos=n,g=m,c=3,n=p
इष्ट्वा यज् pos=vi
पितामह पितामह pos=n,g=m,c=8,n=s
अष्टभ्यो अष्टन् pos=n,g=m,c=4,n=p
राजसूयेभ्यो राजसूय pos=n,g=m,c=4,n=p
pos=i
pos=i
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part