Original

शक्रतुल्यप्रभावानामिज्यया विक्रमेण च ।सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ॥ २२ ॥

Segmented

शक्र-तुल्य-प्रभावाणाम् इज्यया विक्रमेण च सहस्रम् निष्क-कण्ठानाम् अददम् दक्षिणाम् अहम्

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
प्रभावाणाम् प्रभाव pos=n,g=m,c=6,n=p
इज्यया इज्या pos=n,g=f,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
निष्क निष्क pos=n,comp=y
कण्ठानाम् कण्ठ pos=n,g=m,c=6,n=p
अददम् दा pos=v,p=1,n=s,l=lun
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s